Sanskrit Mein Ginti 1 se 100 Tak की सभी संख्या | Sanskrit Counting (संस्कृत में गिनती 1 से 100 तक )

Click to rate this post!
[Total: 6 Average: 4.3]

Sanskrit Ginti | ek se sau tak sanskrit mein ginti | 1 से 100 तक संस्कृत में गिनती | sanskrit mein ginti ek se sau tak | sanskrit mein ginti | sanskrit counting | 1 se lekar 100 tak sanskrit mein ginti

संस्कृत में गिनती: वैसे तो अधिकतर हम सब लोगों ने थोड़ी बहुत संस्कृत पढ़ी है पर सायद ही हममे से किसी को संस्कृत मे गिनती याद हो । वैसे आजकल काफी लोग इंग्लिश को बढ़ावा भी दे रहे है इस वजह से हम संस्कृत भाषा भूलते चले जा रहे है। आइए हम आप सब लोगों को इस लेख के जरिए 1 से 100 तक संस्कृत मे गिनती पढ़ना और लिखना सीखेंगे ।

अगर आप इस लेख को अगर आप ध्यान से पढ़ते है है तथा इसे एक से दो बार अपनी पुस्तिका मे लिखते है तो पक्का आपको संस्कृत में गिनती आसानी से याद हो जाएगी तथा आपको Sanskrit me Ginti कैसे लिखी जाती है ये भी काफी अच्छी तरह से पता चल जाएगा इस लेख मे हमने 1 से 200 तक संस्कृत मे गिनती बहुत ही साधारण और साफ तरीके से लिखा है जिसे आप बहुत ही आसानी से याद कर सकते है।

Sanskrit Mein Ginti
Sanskrit Mein Ginti

इसे भी पढे:1 से 100 तक हिन्दी गिनती

अगर हम संस्कृत की बात करे तो यह हमारी पौराणिक भाषाओ मे से एक बहुत ही पुरानी भाषा है जो अब तक चली या रही है। पर आज के इस अंधुनिक युग मे ये धीरे धीरे लुप्त होती जा रही है। पर हमे संस्कृत में गिनती लिखना और पहचानना जरूर आना चाहिए क्योंकी कई exams मे संस्कृत के भी काफी questions पूछे जाते है। अगर आपको Snaskrit me Ginti अच्छे से आती है तो आप उन्हे आसानी से पहचान सकते है ।

इस लेख मे हमने Sanskrit counting एक से सौ तक लिखा है तथा उसी के साथ मे हिन्दी और English की भी गिनती दी गई जिससे आपको समझने मे काफी आसानी होगी sanskrit mein counting 1 से 100 तक सीखने के लिए इस लेख को पूरा पढे नीचे आपको 100 से आगे तक की भी गिनती देखने को मिलेगी ।

1 se 100 Tak Sanskrit Mein Ginti

नीचे दिए गए चार्ट मे आप संस्कृत मे गिनती 1 से 100 तक देख सकते है तथा इसे लिख कर याद भी कर सकते है । हमने अपनी पिछली कक्षाओ मे भी संस्कृत मे गिनती पढ़ है पर हमे ठीक से याद नहीं है पर आप इस लेख के जरिए आप आसानी से सिख सकते है और अपने exams की तैयारी कर सकते है ।

1 se 10 Tak Sanskrit Mein Ginti

नीचे दिए गए चार्ट मे 1 se 10 tak sanskrit mein ginti तथा हिन्दी और इंग्लिश मे भी दी गई है जिसे आप अच्छे से याद कर के समझ सकते है।

हिन्दी अंक संस्कृतEnglish No.English Word हिन्दी
एकः, एकम्, एका1Oneएक
द्वितीयः, द्वे2Twoदो
त्रयः, त्रीणि, तिस्त्रः3Threeतीन
चत्वारः, चत्वारि, चतस्त्रः4Fourचार
पञ्च5Fiveपांच
षट्6Sixछः
सप्त7Sevenसात
अष्ट, अष्टौ8Eightआठ
नव9Nineनौ
१०दश10Tenदस
Sanskrit Counting 1 to 10
Sanskrit Counting 1 to 10

11 se 20 Tak Sanskrit Mein Ginti

हिन्दी अंक संस्कृतEnglish No.English Word हिन्दी
११एकादश11Elevenग्यारह
१२द्वादश12Twelveबारह
१३त्रयोदश13Thirteenतेरह
१४चतुर्दश14Fourteenचौदह
१५पञ्चदश15Fifteenपंद्रह
१६षोडश16Sixteenसोलह
१७सप्तदश17Seventeenसत्रह
१८अष्टादश18Eighteenअठारह
१९नवदश, एकोनविंशतिः, ऊनविंशतिः19Nineteenउन्नीस
२०विंशति:20Twentyबीस
Sanskrit Counting 11 to 20
Sanskrit Counting 11 to 20

Sanskrit Mein Ginti 21 se 30 Tak

हिन्दी अंक संस्कृतEnglish No.English Word हिन्दी
२१एकविंशति:21Twenty Oneइक्कीस
२२द्वाविंशति:22Twenty Twoबाईस
२३त्रयोविंशति:23Twenty Threeतेईस
२४चतुर्विंशतिः24Twenty Fourचौबीस
२५पञ्चविंशति:25Twenty Fiveपच्चीस
२६षड् विंशति:26Twenty Sixछब्बीस
२७सप्तविंशति:27Twenty Sevenसत्ताईस
२८अष्टाविंशति:28Twenty Eightअट्ठाईस
२९नवविंशति:, एकोनत्रिंशत्, ऊनत्रिंशत्29Twenty Nineउनतीस
३०त्रिंशत्30Thirtyतीस
Sanskrit Counting 21 se 30
Sanskrit Counting 21 se 30

31 se 40 Tak Sanskrit Mein Ginti

हिन्दी अंक संस्कृतEnglish No.English Word हिन्दी
३१एकत्रिंशत्31Thirty Oneइकतीस
३२द्वात्रिंशत्32Thirty Twoबत्तीस
३३त्रयस्त्रिंशत्33Thirty Threeतैंतीस
३४चतुस्त्रिंशत्34Thirty Fourचौंतीस
३५पञ्चत्रिंशत्35Thirty Fiveपैंतीस
३६षट् त्रिंशत्36Thirty Sixछत्तीस
३७सप्तत्रिंशत्37Thirty Sevenसैंतीस
३८अष्टत्रिंशत्38Thirty Eightअड़तीस
३९नवत्रिंशत्, एकोनचत्वारिंशत्39Thirty Nineउनतालीस
४०चत्वारिंशत्40Fortyचालीस
Sanskrit Counting 31 se 40
Sanskrit Counting 31 se 40

Sanskrit Mein Ginti 41 se 50 Tak

हिन्दी अंक संस्कृतEnglish No.English Word हिन्दी
४१एकचत्वारिंशत्41Forty Oneइकतालीस
४२द्विचत्वारिंशत्, द्वाचत्वारिंशत्42Forty Twoबयालीस
४३त्रिचत्वारिंशत्, त्रयश्चत्वारिंशत्43Forty Threeतैंतालीस
४४चतुश्चत्वारिंशत्44Forty Fourचवालीस
४५पञ्चचत्वारिंशत्45Forty Fiveपैंतालीस
४६षट्चत्वारिंशत्46Forty Sixछियालीस
४७सप्तचत्वारिंशत्47Forty Sevenसैंतालीस
४८अष्टचत्वारिंशत्, अष्टाचत्वारिंशत्48Forty Eightअड़तालीस
४९नवचत्वारिंशत्, एकोनपञ्चाशत्49Forty Nineउनचास
५०पञ्चाशत्50Fiftyपचास
41 to 50 Sanskrit Counting
41 to 50 Sanskrit Counting

51 se 60 Tak Sanskrit Mein Ginti

हिन्दी अंक संस्कृतEnglish No.English Word हिन्दी
५१एकपञ्चाशत्51Fifty Oneइक्यावन
५२द्विपञ्चाशत्, द्वापञ्चाशत्52Fifty Twoबावन
५३त्रिपञ्चाशत्, त्रयःपञ्चाशत्53Fifty Threeतिरपन
५४चतुःपञ्चाशत्54Fifty Fourचौवन
५५पञ्चपञ्चाशत्55Fifty Fiveपचपन
५६षट्पञ्चाशत्56Fifty Sixछप्पन
५७सप्तपञ्चाशत्57Fifty Sevenसत्तावन
५८अष्टपञ्चाशत्, अष्टापञ्चाशत्58Fifty Eightअट्ठावन
५९नवपञ्चाशत्, एकोनषष्टिः59Fifty Nineउनसठ
६०षष्टिः60Sixtyसाठ
Sanskrit Counting 51 to 60
Sanskrit Counting 51 to 60

61 se 70 Tak Sanskrit Mein Ginti

हिन्दी अंक संस्कृतEnglish No.English Word हिन्दी
६१एकषष्टिः61Sixty Oneइकसठ
६२द्विषष्टिः, द्वाषष्टिः62Sixty Twoबासठ
६३त्रिषष्टिः, त्रयषष्टिः63Sixty Threeत्रेसठ
६४चतुःषष्टिः64Sixty Fourचौंसठ
६५पञ्चषष्टिः65Sixty Fiveपैंसठ
६६षट्षष्टिः66Sixty Sixछियासठ
६७सप्तषष्टिः67Sixty Sevenसड़सठ
६८अष्टषष्टिः, अष्टाषष्टिः68Sixty Eightअड़सठ
६९नवषष्टिः, एकोनसप्ततिः69Sixty Nineउनहत्तर
७०सप्ततिः70Seventyसत्तर
61 se 70 Sanskrit Counting
61 se 70 Sanskrit Counting

Sanskrit Mein Ginti 71 se 80 Tak

हिन्दी अंक संस्कृतEnglish No.English Word हिन्दी
७१एकसप्ततिः71Seventy Oneइकहत्तर
७२द्विसप्ततिः, द्वासप्ततिः72Seventy Twoबहत्तर
७३त्रिसप्ततिः, त्रयसप्ततिः73Seventy Threeतिहत्तर
७४चतुःसप्ततिः74Seventy Fourचौहत्तर
७५पञ्चसप्ततिः75Seventy Fiveपचहत्तर
७६षट्सप्ततिः76Seventy Sixछिहत्तर
७७सप्तसप्ततिः77Seventy Sevenसतहत्तर
७८अष्टसप्ततिः, अष्टासप्ततिः78Seventy Eightअठहत्तर
७९नवसप्ततिः, एकोनाशीतिः79Seventy Nineउनासी
८०अशीतिः80Eightyअस्सी
Sanskrit Counting 71 to 80
Sanskrit Counting 71 to 80

81 se 90 Tak Sanskrit Mein Ginti

हिन्दी अंक संस्कृतEnglish No.English Word हिन्दी
८१एकाशीतिः81Eighty Oneइक्यासी
८२द्वयशीतिः82Eighty Twoबयासी
८३त्र्यशीतिः83Eighty Threeतिरासी
८४चतुरशीतिः84Eighty Fourचौरासी
८५पञ्चाशीतिः85Eighty Fiveपचासी
८६षडशीतिः86Eighty Sixछियासी
८७सप्ताशीतिः87Eighty Sevenसतासी
८८अष्टाशीतिः88Eighty Eightअट्ठासी
८९नवाशीतिः89Eighty Nineनवासी
९०नवतिः90Ninetyनब्बे
81 to 90 Sanskrit Counting
81 to 90 Sanskrit Counting

91 se 100 Tak Sanskrit Mein Ginti

हिन्दी अंक संस्कृतEnglish No.English Word हिन्दी
९१एकनवतिः91Ninety Oneइक्यानबे
९२द्विनवतिः92Ninety Twoबानबे
९३त्रिनवतिः93Ninety Threeतिरानवे
९४चतुर्नवतिः94Ninety Fourचौरानबे
९५पञ्चनवतिः95Ninety Fiveपंचानबे
९६षण्णवतिः96Ninety Sixछियानबे
९७सप्तनवतिः97Ninety Sevenसत्तानवे
९८अष्टनवतिः98Ninety Eightअट्ठानबे
९९नवनवतिः99Ninety Nineनिन्यानवे
१००शतम्100One hundredएक सौ
Sanskrit Counting 91 to 100
Sanskrit Counting 91 to 100

1 se 20 tak sanskrit mein ginti 1 से 20 तक संस्कृत में गिनती

नीचे दर्शाये गए चार्ट मे sanskrit mein ginti 1 se 20 tak विस्तार पूर्वक दी गई है तथा उसके साथ हिन्दी नंबर भी दिया गया है जिससे आपको हिन्दी संख्या का भी ज्ञान हो सके।

अंकसंस्कृतअंक संस्कृत
1एकः, एकम्, एका11एकादश
2द्वितीयः, द्वे12द्वादश
3त्रयः, त्रीणि, तिस्त्रः13त्रयोदश
4चत्वारः, चत्वारि, चतस्त्रः14चतुर्दश
5पञ्च15पञ्चदश
6षट्16षोडश
7सप्त17सप्तदश
8अष्ट, अष्टौ18अष्टादश
9नव19नवदश, एकोनविंशतिः, ऊनविंशतिः
10दश20विंशति:

1 se 30 tak sanskrit mein ginti 1 से 30 तक संस्कृत में गिनती

अंक संस्कृत अंक संस्कृत
1एकम्16षोडश
2द्वितीयः17सप्तदश
3त्रयः18अष्टादश
4चत्वारि19नवदश, एकोनविंशतिः
5पञ्च20विंशति:
6षट्21एकविंशति:
7सप्त22द्वाविंशति:
8अष्ट23त्रयोविंशति:
9नव24चतुर्विंशतिः
10दश25पञ्चविंशति:
11एकादश26षड् विंशति:
12द्वादश27सप्तविंशति:
13त्रयोदश28अष्टाविंशति:
14चतुर्दश29एकोनत्रिंशत्
15पञ्चदश30त्रिंशत्

1 se 50 Tak Sanskrit Mein Ginti 1 से 50 तक संस्कृत में गिनती

नीचे दिए गए चार्ट की मदद से आप sanskrit mein ginti 1 se 50 tak पढ़ सकते है जो की हिन्दी के शब्दों के साठ दी गई है ।

अंक हिन्दी तथा संस्कृत अंक हिन्दी तथा संस्कृत
एक – एकम्२६छब्बीस – षड् विंशति:
दो – द्वितीयः२७सत्ताईस – सप्तविंशति:
तीन – त्रयः२८अट्ठाईस – अष्टाविंशति:
चार – चत्वारि२९उनतीस – एकोनत्रिंशत्
पांच – पञ्च३०तीस – त्रिंशत्
छः – षट्३१इकतीस – एकत्रिंशत्
सात – सप्त३२बत्तीस – द्वात्रिंशत्
आठ – अष्ट३३तैंतीस – त्रयस्त्रिंशत्
नौ – नव३४चौंतीस – चतुस्त्रिंशत्
१०दस – दश३५पैंतीस – पञ्चत्रिंशत्
११ग्यारह – एकादश३६छत्तीस – षट् त्रिंशत्
१२बारह – द्वादश३७सैंतीस – सप्तत्रिंशत्
१३तेरह – त्रयोदश३८अड़तीस – अष्टत्रिंशत्
१४चौदह – चतुर्दश३९उनतालीस – एकोनचत्वारिंशत्
१५पंद्रह – पञ्चदश४०चालीस – चत्वारिंशत्
१६सोलह – षोडश४१इकतालीस – एकचत्वारिंशत्
१७सत्रह – सप्तदश४२बयालीस – द्वाचत्वारिंशत्
१८अठारह – अष्टादश४३तैंतालीस – त्रिचत्वारिंशत्
१९उन्नीस – नवदश, एकोनविंशतिः४४चवालीस – चतुश्चत्वारिंशत्
२०बीस – विंशति:४५पैंतालीस – पञ्चचत्वारिंशत्
२१इक्कीस – एकविंशति:४६छियालीस – षट्चत्वारिंशत्
२२बाईस – द्वाविंशति:४७सैंतालीस – सप्तचत्वारिंशत्
२३तेईस – त्रयोविंशति:४८अड़तालीस – अष्टचत्वारिंशत्
२४चौबीस – चतुर्विंशतिः४९उनचास – एकोनपञ्चाशत्
२५पच्चीस – पञ्चविंशति:५०पचास – पञ्चाशत्

संख्या सूचक संस्कृत गिनती क्रम (एक से बीस तक)

Numberसंस्कृत नंबर संस्कृत
1stप्रथम: – प्रथमा – प्रथमम्11thएकादश: – एकादशी – एकादशम्
2ndद्वितीय: – द्वितीया – द्वितीयम्12thद्वादश: – द्वादशी – द्वादशम्
3rdतृतीय: – तृतीया – तृतीयम्13thत्रयोदश: – त्रयोदशी – त्रयोदशम्
4thचतुर्थ: – चतुर्थी – चतुर्थम्14thचतुर्दश: – चतुर्दशी – चतुर्दशम्
5thपञ्चमः – पञ्चमी – पञ्चमम्15thपञ्चदश: – पञ्चदशी – पञ्चदशम्
6thषष्ठः – षष्ठी – षष्ठम्16thषोडश: – षोडशी – षोडशम्
7thसप्तमः – सप्तमी – सप्तमम्17thसप्तदश: – सप्तदशी – सप्तदशम्
8thअष्टम: – अष्टमी – अष्टमम्18thअष्टादश: – अष्टादशी – अष्टादशम्
9thनवमः – नवमी – नवमम्19thनवदश: – नवदशी – नवदशम्
10thदशम: – दशमी – दशमम्20thविंश: – विंशी – विशम्

Sanskrit Ginti 100 se 200 Tak

१०१ – एकाधिकशतम्१२६ – षड्विंशत्यधिकशतम्
१०२ – द्वयधिकशतम्१२७ – सप्तविंशत्यधिकशतम्
१०३ – त्र्यधिकशतम्१२८ – अष्टाविंशत्यधिकशतम्
१०४ – चतुरधिकशतम्१२९ – नवविंशत्यधिकशतम्
१०५ – पञ्चाधिकशतम्१३० – त्रिंशदधिकशतम्
१०६ – षडधिकशतम्१३१ – एकत्रिंशदधिकशतम्
१०७ – सप्ताधिकशतम्१३२ – द्वात्रिंशदधिकशतम्
१०८ – अष्टाधिकशतम्१३३ – त्रयस्त्रिंशदधिकशतम्
१०९ – नवाधिकशतम्१३४ – चतुस्त्रिंशदधिकशतम्
११० – दशाधिकशतम्१३५ – पञ्चत्रिंशदधिकशतम्
१११ – एकादशाधिकशतम्१३६ – षट्त्रिंशदधिकशतम्
११२ – द्वादशाधिकशतम्१३७ – सप्तत्रिंशदधिकशतम्
११३ – त्रयोदशाधिकशतम्१३८ – अष्टत्रिंशदधिकशतम्
११४ – चतुर्दशाधिकशतम्१३९ – नवत्रिंशदधिकशतम्
११५ – पञ्चदशाधिकशतम्१४० – चत्वारिंशदधिकशतम्
११६ – षोडशाधिकशतम्१४१ – एकचत्वारिंशदधिकशतम्
११७ – सप्तदशाधिकशतम्१४२ – द्विचत्वारिंशदधिकशतम्
११८ – अष्टादशाधिकशतम्१४३ – त्रिचत्वारिंशदधिकशतम्
११९ – नवदशाधिकशतम्१४४ – चतुश्चत्वारिंशदधिकशतम्
१२० – विंशत्यधिकशतम्१४५ – पञ्चचत्वारिंशदधिकशतम्
१२१ – एकविंशत्यधिकशतम्१४६ – षट्चत्वारिंशदधिकशतम्
१२२ – द्वारिंशत्यधिकशतम्१४७ – सप्तचत्वारिंशदधिकशतम्
१२३ – त्र्योविंशत्यधिकशतम्१४८ – अष्टचत्वारिंशदधिकशतम्
१२४ – चतुर्विंशत्यधिकशतम्१४९ – नवचत्वारिंशदधिकशतम्
१२५ – पञ्चविंशत्यधिकशतम्१५० – पञ्चाशदधिकशतम्
१५१ – एकपञ्चाशदधिकशतम्१७६ – षष्टसप्तत्यधिकशतम्
१५२ – द्विपञ्चाशदधिकशतम्१७७ – सप्तसप्तत्यधिकशतम्
१५३ – त्रिपञ्चाशदधिकशतम्१७८ – अष्टसप्तत्यधिकशतम्
१५४ – पञ्चाशदधिकशतम्१७९ – नवसप्तत्यधिकशतम्
१५५ – पञ्चपञ्चाशदधिकशतम्१८० – अशीत्यधिकशतम्
१५६ – षट्पञ्चाशदधिकशतम्१८१ – एकाशीत्यधिकशतम्
१५७ – सप्तपञ्चाशदधिकशतम्१८२ – द्वयशीत्यधिकशतम्
१५८ – अष्टपञ्चाशदधिकशतम्१८३ – त्र्यशीत्यधिकशतम्
१५९ – नवपञ्चाशदधिकशतम्१८४ – चतुरशीत्यधिकशतम्
१६० – षष्ट्यधिकशतम्१८५ – पञ्चाशीत्यधिकशतम्
१६१ – एकषष्ट्यधिकशतम्१८६ – षडशीत्यधिकशतम्
१६२ – द्विषष्ट्यधिकशतम्१८७ – सप्ताशीत्यधिकशतम्
१६३ – त्रिषष्ट्यधिकशतम्१८८ – अष्टाशीत्यधिकशतम्
१६४ – षष्ट्यधिकशतम्१८९ – नवाशीत्यधिकशतम्
१६५ – पञ्चषष्ट्यधिकशतम्१९० – नवत्यधिकशतम्
१६६ – षट्षष्ट्यधिकशतम्१९१ – एकनवत्यधिकशतम्
१६७ – सप्तषष्ट्यधिकशतम्१९२ – द्विनवत्यधिकशतम्
१६८ – अष्टषष्ट्यधिकशतम्१९३ – त्रिनवत्यधिकशतम्
१६९ – नवषष्ट्यधिकशतम्१९४ – चतुर्नवत्यधिकशतम्
१७० – सप्तत्यधिकशतम्१९५ – पञ्चनवत्यधिकशतम्
१७१ – एकसप्तत्यधिकशतम्१९६ – षण्णवत्यधिकशतम्
१७२ – द्विसप्तत्यधिकशतम्१९७ – सप्तनवत्यधिकशतम्
१७३ – त्रिसप्तत्यधिकशतम्१९८ – अष्टनवत्यधिकशतम्
१७४ – चतु: सप्तत्यधिकशतम्१९९ – नवनवत्यधिकशतम्
१७५ – पञ्चसप्तत्यधिकशतम्२०० – शतद्वयम्द्वि

Conclusion

इस लेख मे हमने 1 से 100 तक तथा 100 से 200 तक की संस्कृत मे गिनती को सीखा हमे उम्मीद है की इस लेख को पढ़ कर आपको Sanskrit mein Ginti की जानकारी जरूर प्राप्त होई होगी । अगर इस लेख से आपको कुछ जानकारी प्राप्त हुई हो तथा आपको कुछ सीखने को मिल हो तो इस लेख को रेटिंग जरूर दे तथा इसे अपने दोस्तों के साथ शेयर करे।

FAQs

संस्कृत में गिनती को क्या कहते हैं?

संस्कृत में गिनती को संख्या कहते है ।

125 को संस्कृत में क्या कहते हैं?

125 को संस्कृत में पञ्चविंशत्यधिकशतम् कहते है।

10 का संस्कृत में क्या अर्थ है?

10 का संस्कृत अर्थ दस – दश होता है।

संस्कृत में सबसे बड़ी संख्या कौन सी है?

संस्कृत में सबसे बड़ी संख्या परार्ध (1,000,000,000,000) है।

करोड़ को संस्कृत में क्या कहते हैं?

करोड़ को संस्कृत में कहते कोटि हैं।

1000 को संस्कृत में कैसे कहते हैं?

1000 को संस्कृत में सहस्रम् कहा जाता है ।

Leave a Comment